वांछित मन्त्र चुनें

अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् । धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥

अंग्रेज़ी लिप्यंतरण

adyā dūtaṁ vṛṇīmahe vasum agnim purupriyam | dhūmaketum bhāṛjīkaṁ vyuṣṭiṣu yajñānām adhvaraśriyam ||

मन्त्र उच्चारण
पद पाठ

अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒प्रि॒यम् । धू॒मके॑तुम् । भाःऋ॑जीकम् । विउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒श्रिय॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:3 | अष्टक:1» अध्याय:3» वर्ग:28» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर कैसे मनुष्य को स्वीकार करे, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हम लोग (अद्य) आज मनुष्य जन्म वा विद्या के प्राप्ति समय को प्राप्त होकर (व्युष्टिषु) अनेक प्रकार की कामनाओं में (भाऋजीकम्) कामनाओं के प्रकाश (यज्ञानाम्) अग्निहोत्र आदि अश्वमेघ पर्यन्त वा योग उपासना ज्ञान शिल्पविद्यारूप यज्ञों के मध्य (अध्वरश्रियम्) अहिंसनीय यज्ञों की श्री शोभारूप (धूमकेतुम्) जिसका धूम ही ध्वजा है (वसुम्) सब विद्याओं का घर वा बहुत धन की प्राप्ति का हेतु (पुरुप्रियम्) बहुतों को प्रिय (दूतम्) पदार्थों को दूर पहुंचानेवाले (अग्निम्) भौतिक अग्नि के सदृश विद्वान् दूत को (वृणीमहे) अंगीकार करें ॥३॥
भावार्थभाषाः - मनुष्यों को उचित है कि विद्या वा राज्य की प्राप्ति के लिये सब विद्याओं के कथन करने वा सब बातों का उत्तर देनेवाले विद्वान् को दूत करें और बहुत गुणों के योग से बहुत कार्य्यों को प्राप्त करानेवाली बिजुली को स्वीकार करके सब कार्य्यों को सिद्ध करें ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अद्य) अस्मिन् दिने। निपातस्य च इति दीर्घः। (दूतम्) यो दुनोति पदार्थान् देशांतरं प्रापयति तम् (वृणीमहे) स्वीकुर्वीमहि (वसुम्) सकलविद्यानिवासम् (अग्निम्) पावकमिव विद्वांसम् (पुरुप्रियम्) यः पुरूणां बहूनां प्रियस्तम् (धूमकेतुम्) धूमकेतुर्ध्वजो यस्य तम् (भाऋजीकम्) भाति प्रकाशयति सा भा भा कान्तिर्वा तां योऽर्जयते तम् (व्युष्टिषु) विविधा उष्टयः कामनाश्च तासु (यज्ञानाम्) अग्निहोत्राद्यश्वमेधान्तानां योगज्ञानशिल्पोपासनाज्ञानानां वा मध्ये (अध्वरश्रियम्) याऽध्वराणामहिंसनीयानां यज्ञानां श्रीः शोभा ताम् ॥३॥

अन्वय:

पुनस्तं कथंभूतं स्वीकुर्य्युरित्युपदिश्यते।

पदार्थान्वयभाषाः - वयमद्य मनुष्यजन्मविद्याप्राप्तिसमयं प्राप्याऽस्मिन् दिने व्युष्टिषु भाऋजीकं यज्ञानां मध्येऽध्वरश्रियं धूमकेतुं वसुं पुरुप्रियं दूतमग्निमिव वर्त्तमानं विद्वांसं दूतं वृणीमहे ॥३॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। मनुष्यैर्विद्याराज्यसुखप्राप्त्यर्थमनूचानं विद्वांसं दूतं कृत्वा बहुगुणयोगेन बहुकार्य्यप्रापिकां विद्युतं स्वीकृत्य सर्वाणि कार्य्याणि संसाधनीयानि ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी विद्या व राज्यसुखाच्या प्राप्तीसाठी सर्व विद्या शिकविणाऱ्या बहुगुणी विद्वानाला दूत नेमावे. अनेक गुण असलेल्या अनेक कार्य प्राप्त करविणाऱ्या विद्युतचा अंगीकार करून सर्व कार्य सिद्ध करावे. ॥ ३ ॥